Original

वैशंपायन उवाच ।तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥ १ ॥

Segmented

वैशंपायन उवाच ताम् विदित्वा चिर-गताम् हिडिम्बो राक्षस-ईश्वरः अवतीर्य द्रुमात् तस्माद् आजगाम अथ पाण्डवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
विदित्वा विद् pos=vi
चिर चिर pos=a,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
हिडिम्बो हिडिम्ब pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
द्रुमात् द्रुम pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p