Original

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् ।एवमस्त्विति तं चाह कश्यपं विनता तदा ॥ ९ ॥

Segmented

तस्यै भर्ता वरम् प्रादाद् अध्यर्धम् पुत्रम् ईप्सितम् एवम् अस्तु इति तम् च आह कश्यपम् विनता तदा

Analysis

Word Lemma Parse
तस्यै तद् pos=n,g=f,c=4,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
अध्यर्धम् अध्यर्ध pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
विनता विनता pos=n,g=f,c=1,n=s
तदा तदा pos=i