Original

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः ।द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥ ८ ॥

Segmented

वव्रे कद्रूः सुतान् नागान् सहस्रम् तुल्य-तेजस् द्वौ पुत्रौ विनता वव्रे कद्रू-पुत्र-अधिकौ बले ओजसा तेजसा च एव विक्रमेण अधिकौ सुतौ

Analysis

Word Lemma Parse
वव्रे वृ pos=v,p=3,n=s,l=lit
कद्रूः कद्रु pos=n,g=f,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तुल्य तुल्य pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p
द्वौ द्वि pos=n,g=m,c=2,n=d
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
विनता विनता pos=n,g=f,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
कद्रू कद्रु pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
अधिकौ अधिक pos=a,g=m,c=2,n=d
बले बल pos=n,g=n,c=7,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
अधिकौ अधिक pos=a,g=m,c=2,n=d
सुतौ सुत pos=n,g=m,c=2,n=d