Original

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते ।हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥ ७ ॥

Segmented

वर-अतिसर्गम् श्रुत्वा एव कश्यपाद् उत्तमम् च ते हर्षाद् अप्रतिमाम् प्रीतिम् प्रापतुः स्म वर-स्त्रियौ

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
अतिसर्गम् अतिसर्ग pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
कश्यपाद् कश्यप pos=n,g=m,c=5,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=f,c=1,n=d
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्रापतुः प्राप् pos=v,p=3,n=d,l=lit
स्म स्म pos=i
वर वर pos=a,comp=y
स्त्रियौ स्त्री pos=n,g=f,c=1,n=d