Original

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ।कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥ ६ ॥

Segmented

ते भार्ये कश्यपस्य आस्ताम् कद्रूः च विनता च ह प्रादात् ताभ्याम् वरम् प्रीतः प्रजापति-समः पतिः कश्यपो धर्म-पत्नी मुदा परमया युतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
भार्ये भार्या pos=n,g=f,c=1,n=d
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
विनता विनता pos=n,g=f,c=1,n=s
pos=i
pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
ताभ्याम् तद् pos=n,g=f,c=4,n=d
वरम् वर pos=n,g=m,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रजापति प्रजापति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=4,n=d
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s