Original

सूत उवाच ।आयुष्यमिदमाख्यानमास्तीकं कथयामि ते ।यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥ ४ ॥

Segmented

सूत उवाच आयुष्यम् इदम् आख्यानम् आस्तीकम् कथयामि ते यथा श्रुतम् कथयतः सकाशाद् वै पितुः मया

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आयुष्यम् आयुष्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
आस्तीकम् आस्तीक pos=a,g=n,c=2,n=s
कथयामि कथय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
कथयतः कथय् pos=va,g=m,c=6,n=s,f=part
सकाशाद् सकाश pos=n,g=m,c=5,n=s
वै वै pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s