Original

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥ ३ ॥

Segmented

मद्-शुश्रूषणे नित्यम् पिता हि निरतः ते आचष्ट एतत् यथाख्यानम् पिता ते त्वम् तथा वद

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
एतत् एतद् pos=n,g=n,c=2,n=s
यथाख्यानम् यथाख्यानम् pos=i
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
वद वद् pos=v,p=2,n=s,l=lot