Original

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥ २३ ॥

Segmented

आदास्यन्न् आत्मनो भोज्यम् अन्नम् विहितम् अस्य यत् विधात्रा भृगु-शार्दूल क्षुधितस्य बुभुक्षतः

Analysis

Word Lemma Parse
आदास्यन्न् आदा pos=va,g=m,c=1,n=s,f=part
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
भृगु भृगु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
क्षुधितस्य क्षुध् pos=va,g=m,c=6,n=s,f=part
बुभुक्षतः बुभुक्ष् pos=va,g=m,c=6,n=s,f=part