Original

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः ।स जातमात्रो विनतां परित्यज्य खमाविशत् ॥ २२ ॥

Segmented

गरुडो ऽपि यथा कालम् जज्ञे पन्नग-सूदनः स जात-मात्रः विनताम् परित्यज्य खम् आविशत्

Analysis

Word Lemma Parse
गरुडो गरुड pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यथा यथा pos=i
कालम् काल pos=n,g=m,c=2,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
पन्नग पन्नग pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
विनताम् विनता pos=n,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
खम् pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan