Original

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ।अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥ २१ ॥

Segmented

एवम् शप्त्वा ततः पुत्रो विनताम् अन्तरिक्ष-गः अरुणो दृश्यते ब्रह्मन् प्रभात-समये सदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शप्त्वा शप् pos=vi
ततः ततस् pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विनताम् विनता pos=n,g=f,c=2,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गः pos=a,g=m,c=1,n=s
अरुणो अरुण pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
सदा सदा pos=i