Original

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥ २ ॥

Segmented

मधुरम् कथ्यते सौम्य श्लक्ष्ण-अक्षर-पदम् त्वया प्रीयामहे भृशम् तात पिता इव इदम् प्रभाषसे

Analysis

Word Lemma Parse
मधुरम् मधुर pos=a,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
सौम्य सौम्य pos=a,g=m,c=8,n=s
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
अक्षर अक्षर pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रीयामहे प्री pos=v,p=1,n=p,l=lat
भृशम् भृशम् pos=i
तात तात pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat