Original

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ।न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥ १९ ॥

Segmented

यदि एनम् अपि मातः त्वम् माम् इव अण्ड-विभेदनात् न करिष्यसि अदेहम् वा व्यङ्गम् वा अपि तपस्विनम्

Analysis

Word Lemma Parse
यदि यदि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
मातः मातृ pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इव इव pos=i
अण्ड अण्ड pos=n,comp=y
विभेदनात् विभेदन pos=n,g=n,c=5,n=s
pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
अदेहम् अदेह pos=a,g=m,c=2,n=s
वा वा pos=i
व्यङ्गम् व्यङ्ग pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s