Original

पूर्वार्धकायसंपन्नमितरेणाप्रकाशता ।स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः ॥ १६ ॥

Segmented

पूर्व-अर्ध-काय-सम्पन्नम् इतरेण अप्रकाशत् स पुत्रो रोष-सम्पन्नः शशाप एनाम् इति श्रुतिः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
काय काय pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
इतरेण इतर pos=n,g=n,c=3,n=s
अप्रकाशत् अप्रकाशत् pos=a,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
शशाप शप् pos=v,p=3,n=s,l=lit
एनाम् एनद् pos=n,g=f,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s