Original

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी ।अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥ १५ ॥

Segmented

ततः पुत्र-अर्थिनी देवी व्रीडिता सा तपस्विनी अण्डम् बिभेद विनता तत्र पुत्रम् अदृक्षत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
अण्डम् अण्ड pos=n,g=n,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
विनता विनता pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अदृक्षत दृश् pos=v,p=3,n=s,l=lun