Original

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ।अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥ १४ ॥

Segmented

ततः पञ्चशते काले कद्रू-पुत्राः विनिःसृताः अण्डाभ्याम् विनतायाः तु मिथुनम् न व्यदृश्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चशते पञ्चशत pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
कद्रू कद्रु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
विनिःसृताः विनिःसृ pos=va,g=m,c=1,n=p,f=part
अण्डाभ्याम् अण्ड pos=n,g=n,c=5,n=d
विनतायाः विनता pos=n,g=f,c=6,n=s
तु तु pos=i
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
pos=i
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan