Original

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ।सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥ १३ ॥

Segmented

तयोः अण्डानि निदधुः प्रहृष्टाः परिचारिकाः सोपस्वेदेषु भाण्डेषु पञ्च वर्ष-शतानि च

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
अण्डानि अण्ड pos=n,g=n,c=2,n=p
निदधुः निधा pos=v,p=3,n=p,l=lit
प्रहृष्टाः प्रहृष् pos=va,g=f,c=1,n=p,f=part
परिचारिकाः परिचारिका pos=n,g=f,c=1,n=p
सोपस्वेदेषु सोपस्वेद pos=a,g=n,c=7,n=p
भाण्डेषु भाण्ड pos=n,g=n,c=7,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i