Original

कालेन महता कद्रूरण्डानां दशतीर्दश ।जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥ १२ ॥

Segmented

कालेन महता कद्रूः अण्डानाम् दशतीः दश जनयामास विप्र-इन्द्र द्वे अण्डे विनता तदा

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
अण्डानाम् अण्ड pos=n,g=m,c=6,n=p
दशतीः दशत् pos=a,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्वे द्वि pos=n,g=n,c=2,n=d
अण्डे अण्ड pos=n,g=n,c=2,n=d
विनता विनता pos=n,g=f,c=1,n=s
तदा तदा pos=i