Original

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ।ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥ ११ ॥

Segmented

धार्यौ प्रयत्नतो गर्भौ इति उक्त्वा स महा-तपाः ते भार्ये वर-संहृष्टे कश्यपो वनम् आविशत्

Analysis

Word Lemma Parse
धार्यौ धृ pos=va,g=m,c=1,n=d,f=krtya
प्रयत्नतो प्रयत्न pos=n,g=m,c=5,n=s
गर्भौ गर्भ pos=n,g=m,c=1,n=d
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ते तद् pos=n,g=f,c=1,n=d
भार्ये भार्या pos=n,g=f,c=1,n=d
वर वर pos=n,comp=y
संहृष्टे संहृष् pos=va,g=f,c=1,n=d,f=part
कश्यपो कश्यप pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan