Original

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ।कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥ १० ॥

Segmented

कृतकृत्या तु विनता लब्ध्वा वीर्य-अधिकौ सुतौ कद्रूः च लब्ध्वा पुत्राणाम् सहस्रम् तुल्य-तेजस्

Analysis

Word Lemma Parse
कृतकृत्या कृतकृत्य pos=a,g=f,c=1,n=s
तु तु pos=i
विनता विनता pos=n,g=f,c=1,n=s
लब्ध्वा लभ् pos=vi
वीर्य वीर्य pos=n,comp=y
अधिकौ अधिक pos=a,g=m,c=2,n=d
सुतौ सुत pos=n,g=m,c=2,n=d
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
लब्ध्वा लभ् pos=vi
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तुल्य तुल्य pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p