Original

शौनक उवाच ।सौते कथय तामेतां विस्तरेण कथां पुनः ।आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥ १ ॥

Segmented

शौनक उवाच सौते कथय ताम् एताम् विस्तरेण कथाम् पुनः आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सौते सौति pos=n,g=m,c=8,n=s
कथय कथय् pos=v,p=2,n=s,l=lot
ताम् तद् pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आस्तीकस्य आस्तीक pos=n,g=m,c=6,n=s
कवेः कवि pos=n,g=m,c=6,n=s
साधोः साधु pos=a,g=m,c=6,n=s
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p