Original

हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥ ९ ॥

Segmented

हत्वा एतान् मानुषान् सर्वान् आनयस्व मे अन्तिकम् अस्मत् विषय-सुप्तेभ्यः न एतेभ्यः भयम् अस्ति ते

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
मानुषान् मानुष pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आनयस्व आनी pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
अस्मत् मद् pos=n,g=,c=5,n=p
विषय विषय pos=n,comp=y
सुप्तेभ्यः स्वप् pos=va,g=m,c=5,n=p,f=part
pos=i
एतेभ्यः एतद् pos=n,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s