Original

अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥ ६ ॥

Segmented

अष्टौ दंष्ट्राः सु तीक्ष्ण-अग्राः चिरस्य आपात-दुःसहाः देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
चिरस्य चिरस्य pos=i
आपात आपात pos=n,comp=y
दुःसहाः दुःसह pos=a,g=m,c=1,n=p
देहेषु देह pos=n,g=m,c=7,n=p
मज्जयिष्यामि मज्जय् pos=v,p=1,n=s,l=lrt
स्निग्धेषु स्निग्ध pos=a,g=n,c=7,n=p
पिशितेषु पिशित pos=n,g=n,c=7,n=p
pos=i