Original

उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः ।स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥ ५ ॥

Segmented

उपपन्नः चिरस्य अद्य भक्षो मम मनः-प्रियः स्नेह-स्रवान् प्रस्रवति जिह्वा पर्येति मे मुखम्

Analysis

Word Lemma Parse
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
चिरस्य चिर pos=a,g=n,c=6,n=s
अद्य अद्य pos=i
भक्षो भक्ष pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
स्नेह स्नेह pos=n,comp=y
स्रवान् स्रव pos=n,g=m,c=2,n=p
प्रस्रवति प्रस्रु pos=v,p=3,n=s,l=lat
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
पर्येति परी pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s