Original

दुष्टो मानुषमांसादो महाकायो महाबलः ।आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥ ४ ॥

Segmented

दुष्टो मानुष-मांस-आदः महा-कायः महा-बलः आघ्राय मानुषम् गन्धम् भगिनीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
दुष्टो दुष् pos=va,g=m,c=1,n=s,f=part
मानुष मानुष pos=a,comp=y
मांस मांस pos=n,comp=y
आदः आद pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आघ्राय आघ्रा pos=vi
मानुषम् मानुष pos=a,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan