Original

गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु ।तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ ३२ ॥

Segmented

गच्छ वा तिष्ठ वा भद्रे यद् वा अपि इच्छसि तत् कुरु तम् वा प्रेषय तन्वङ्गि भ्रातरम् पुरुषादकम्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वा वा pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
वा वा pos=i
प्रेषय प्रेषय् pos=v,p=2,n=s,l=lot
तन्वङ्गि तन्वङ्गी pos=n,g=f,c=8,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
पुरुषादकम् पुरुषादक pos=n,g=m,c=2,n=s