Original

न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥ ३१ ॥

Segmented

न हि मे राक्षसा भीरु सोढुम् शक्ताः पराक्रमम् न मनुष्या न गन्धर्वा न यक्षाः चारु-लोचने

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भीरु भीरु pos=a,g=f,c=8,n=s
सोढुम् सह् pos=vi
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
pos=i
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
यक्षाः यक्ष pos=n,g=m,c=1,n=p
चारु चारु pos=a,comp=y
लोचने लोचन pos=n,g=f,c=8,n=s