Original

भीम उवाच ।सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥ ३० ॥

Segmented

भीम उवाच सुख-सुप्तान् वने भ्रातॄन् मातरम् च एव राक्षसि न भयाद् बोधयिष्यामि भ्रातुः ते दुरात्मनः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुख सुख pos=a,comp=y
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
राक्षसि राक्षसी pos=n,g=f,c=8,n=s
pos=i
भयाद् भय pos=n,g=n,c=5,n=s
बोधयिष्यामि बोधय् pos=v,p=1,n=s,l=lrt
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s