Original

ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥ ३ ॥

Segmented

ऊर्ध्व-अङ्गुलिः स कण्डूयन् धुन्वन् रूक्षाञ् शिरोरुहान् जृम्भमाणो महा-वक्त्रः पुनः पुनः अवेक्ष्य च

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
अङ्गुलिः अङ्गुलि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कण्डूयन् कण्डूय् pos=va,g=m,c=1,n=s,f=part
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
रूक्षाञ् रूक्ष pos=a,g=m,c=2,n=p
शिरोरुहान् शिरोरुह pos=n,g=m,c=2,n=p
जृम्भमाणो जृम्भ् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अवेक्ष्य अवेक्ष् pos=vi
pos=i