Original

को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥ २८ ॥

Segmented

को हि सुप्तान् इमान् भ्रातॄन् दत्त्वा राक्षस-भोजनम् मातरम् च नरो गच्छेत् काम-आर्तः इव मद्विधः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
इमान् इदम् pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
दत्त्वा दा pos=vi
राक्षस राक्षस pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
नरो नर pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
काम काम pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इव इव pos=i
मद्विधः मद्विध pos=a,g=m,c=1,n=s