Original

भीम उवाच ।मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् ।परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥ २७ ॥

Segmented

भीम उवाच मातरम् भ्रातरम् ज्येष्ठम् कनिष्ठान् अपरान् इमान् परित्यजेत को नु अद्य प्रभवन्न् इव राक्षसि

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातरम् मातृ pos=n,g=f,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
कनिष्ठान् कनिष्ठ pos=a,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
परित्यजेत परित्यज् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
नु नु pos=i
अद्य अद्य pos=i
प्रभवन्न् प्रभू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
राक्षसि राक्षसी pos=n,g=f,c=8,n=s