Original

अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च ।अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥ २६ ॥

Segmented

अन्तरिक्ष-चरी हि अस्मि कामतो विचरामि च अतुलाम् आप्नुहि प्रीतिम् तत्र तत्र मया सह

Analysis

Word Lemma Parse
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरी चर pos=a,g=f,c=1,n=s
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
कामतो काम pos=n,g=m,c=5,n=s
विचरामि विचर् pos=v,p=1,n=s,l=lat
pos=i
अतुलाम् अतुल pos=a,g=f,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i