Original

त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् ।वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥ २५ ॥

Segmented

त्रास्ये ऽहम् त्वाम् महा-बाहो राक्षसात् पुरुषादकात् वत्स्यावो गिरि-दुर्गेषु भर्ता भव मे अनघ

Analysis

Word Lemma Parse
त्रास्ये त्रा pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
राक्षसात् राक्षस pos=n,g=m,c=5,n=s
पुरुषादकात् पुरुषादक pos=n,g=m,c=5,n=s
वत्स्यावो वस् pos=v,p=1,n=d,l=lrt
गिरि गिरि pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s