Original

साहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम् ।नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥ २३ ॥

Segmented

सा अहम् त्वाम् अभिसम्प्रेक्ष्य देव-गर्भ-सम-प्रभम् न अन्यम् भर्तारम् इच्छामि सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s