Original

नेदं जानाति गहनं वनं राक्षससेवितम् ।वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥ २१ ॥

Segmented

न इदम् जानाति गहनम् वनम् राक्षस-सेवितम् वसति हि अत्र पाप-आत्मा हिडिम्बो नाम राक्षसः

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
गहनम् गहन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
वसति वस् pos=v,p=3,n=s,l=lat
हि हि pos=i
अत्र अत्र pos=i
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हिडिम्बो हिडिम्ब pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s