Original

क्रूरो मानुषमांसादो महावीर्यो महाबलः ।विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥ २ ॥

Segmented

क्रूरो मानुष-मांस-आदः महा-वीर्यः महा-बलः विरूप-रूपः पिङ्ग-अक्षः करालो घोर-दर्शनः पिशित-ईप्सुः क्षुधा-आर्तः तान् अपश्यत यदृच्छया

Analysis

Word Lemma Parse
क्रूरो क्रूर pos=a,g=m,c=1,n=s
मानुष मानुष pos=a,comp=y
मांस मांस pos=n,comp=y
आदः आद pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विरूप विरूप pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
पिङ्ग पिङ्ग pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
करालो कराल pos=a,g=m,c=1,n=s
घोर घोर pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
पिशित पिशित pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपश्यत पश् pos=v,p=3,n=s,l=lan
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s