Original

सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् ।उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥ १७ ॥

Segmented

सा कामरूपिणी रूपम् कृत्वा मानुषम् उत्तमम् उपतस्थे महा-बाहुम् भीमसेनम् शनैः शनैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
मानुषम् मानुष pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i
शनैः शनैस् pos=i