Original

मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च ।हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः ॥ १६ ॥

Segmented

मुहूर्तम् इव तृप्तिः च भवेद् भ्रातुः मे एव च हतैः एतैः अहत्वा तु मोदिष्ये शाश्वतीः समाः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
एतैः एतद् pos=n,g=m,c=3,n=p
अहत्वा अहत्वा pos=i
तु तु pos=i
मोदिष्ये मुद् pos=v,p=1,n=s,l=lrt
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p