Original

नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् ।पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥ १५ ॥

Segmented

न अहम् भ्रातृ-वचः जातु कुर्याम् क्रूर-उपसंहितम् पति-स्नेहः अति बलवान् न तथा भ्रातृ-सौहृदम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
जातु जातु pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
क्रूर क्रूर pos=a,comp=y
उपसंहितम् उपसंधा pos=va,g=n,c=2,n=s,f=part
पति पति pos=n,comp=y
स्नेहः स्नेह pos=n,g=m,c=1,n=s
अति अति pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
भ्रातृ भ्रातृ pos=n,comp=y
सौहृदम् सौहृद pos=n,g=n,c=1,n=s