Original

अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ।कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥ १४ ॥

Segmented

अयम् श्यामो महा-बाहुः सिंह-स्कन्धः महा-द्युतिः कम्बु-ग्रीवः पुष्कर-अक्षः भर्ता युक्तो भवेन् मम

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
कम्बु कम्बु pos=n,comp=y
ग्रीवः ग्रीव pos=n,g=m,c=1,n=s
पुष्कर पुष्कर pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भवेन् भू pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s