Original

दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् ।राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥ १३ ॥

Segmented

दृष्ट्वा एव भीमसेनम् सा शाल-स्कन्धम् इव उद्गतम् राक्षसी कामयामास रूपेण अप्रतिमम् भुवि

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
शाल शाल pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
इव इव pos=i
उद्गतम् उद्गम् pos=va,g=m,c=2,n=s,f=part
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
कामयामास कामय् pos=v,p=3,n=s,l=lit
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s