Original

ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह ।शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥ १२ ॥

Segmented

ददर्श तत्र गत्वा सा पाण्डवान् पृथया सह शयानान् भीमसेनम् च जाग्रतम् तु अपराजितम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
गत्वा गम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पृथया पृथा pos=n,g=f,c=3,n=s
सह सह pos=i
शयानान् शी pos=va,g=m,c=2,n=p,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
जाग्रतम् जागृ pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
अपराजितम् अपराजित pos=a,g=m,c=2,n=s