Original

भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ।जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥ ११ ॥

Segmented

भ्रातुः वचनम् आज्ञाय त्वः इव राक्षसी जगाम तत्र यत्र स्म पाण्डवा भरत-ऋषभ

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
त्वः त्वर् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
स्म स्म pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s