Original

एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः ।भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥ १० ॥

Segmented

एषाम् मांसानि संस्कृत्य मानुषाणाम् यथेष्टतः भक्षयिष्याव सहितौ कुरु तूर्णम् वचो मम

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
मांसानि मांस pos=n,g=n,c=2,n=p
संस्कृत्य संस्कृ pos=vi
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
यथेष्टतः यथेष्ट pos=a,g=m,c=5,n=s
भक्षयिष्याव भक्षय् pos=v,p=1,n=d,l=lrn
सहितौ सहित pos=a,g=m,c=1,n=d
कुरु कृ pos=v,p=2,n=s,l=lot
तूर्णम् तूर्णम् pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s