Original

वैशंपायन उवाच ।तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥ १ ॥

Segmented

वैशंपायन उवाच तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः अविदूरे वनात् तस्मात् शाल-वृक्षम् उपाश्रितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तेषु तद् pos=n,g=m,c=7,n=p
शयानेषु शी pos=va,g=m,c=7,n=p,f=part
हिडिम्बो हिडिम्ब pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
वनात् वन pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
शाल शाल pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part