Original

ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥ ९ ॥

Segmented

ततो भीमो वनम् घोरम् प्रविश्य विजनम् महत् न्यग्रोधम् विपुल-छायम् रमणीयम् उपाद्रवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
विजनम् विजन pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
विपुल विपुल pos=a,comp=y
छायम् छाया pos=n,g=m,c=2,n=s
रमणीयम् रमणीय pos=a,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan