Original

ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः ।नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥ ८ ॥

Segmented

ते श्रमेण च कौरव्याः तृष्णया च प्रपीडिताः न अशक्नुवन् तदा गन्तुम् निद्रया च प्रवृद्धया

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
श्रमेण श्रम pos=n,g=m,c=3,n=s
pos=i
कौरव्याः कौरव्य pos=n,g=m,c=1,n=p
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
pos=i
प्रपीडिताः प्रपीडय् pos=va,g=m,c=1,n=p,f=part
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
गन्तुम् गम् pos=vi
निद्रया निद्रा pos=n,g=f,c=3,n=s
pos=i
प्रवृद्धया प्रवृध् pos=va,g=f,c=3,n=s,f=part