Original

घोरा समभवत्संध्या दारुणा मृगपक्षिणः ।अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥ ७ ॥

Segmented

घोरा समभवत् संध्या दारुणा मृग-पक्षिणः अप्रकाशा दिशः सर्वा वातैः आसन्न् अनार्तवैः

Analysis

Word Lemma Parse
घोरा घोर pos=a,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
संध्या संध्या pos=n,g=f,c=1,n=s
दारुणा दारुण pos=a,g=m,c=1,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
अप्रकाशा अप्रकाश pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
वातैः वात pos=n,g=m,c=3,n=p
आसन्न् अस् pos=v,p=3,n=p,l=lan
अनार्तवैः अनार्तव pos=a,g=m,c=3,n=p