Original

आगमंस्ते वनोद्देशमल्पमूलफलोदकम् ।क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥ ६ ॥

Segmented

आगमन् ते वन-उद्देशम् अल्प-मूल-फल-उदकम् क्रूर-पक्षि-मृगम् घोरम् सायाह्ने भरत-ऋषभाः

Analysis

Word Lemma Parse
आगमन् आगम् pos=v,p=3,n=p,l=lun
ते तद् pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
अल्प अल्प pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
उदकम् उदक pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
पक्षि पक्षिन् pos=n,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p