Original

कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् ।अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥ ५ ॥

Segmented

कृच्छ्रेण मातरम् तु एकाम् सुकुमारीम् यशस्विनीम् अवहत् तत्र पृष्ठेन रोधःसु विषमेषु च

Analysis

Word Lemma Parse
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
तु तु pos=i
एकाम् एक pos=n,g=f,c=2,n=s
सुकुमारीम् सुकुमार pos=a,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पृष्ठेन पृष्ठ pos=n,g=n,c=3,n=s
रोधःसु रोधस् pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i