Original

असकृच्चापि संतीर्य दूरपारं भुजप्लवैः ।पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥ ४ ॥

Segmented

असकृत् च अपि संतीर्य दूर-पारम् भुज-प्लवैः पथि प्रच्छन्नम् आसेदुः धार्तराष्ट्र-भयात् तदा

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
pos=i
अपि अपि pos=i
संतीर्य संतृ pos=vi
दूर दूर pos=a,comp=y
पारम् पार pos=n,g=m,c=2,n=s
भुज भुज pos=n,comp=y
प्लवैः प्लव pos=n,g=m,c=3,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=2,n=s,f=part
आसेदुः आसद् pos=v,p=3,n=p,l=lit
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
तदा तदा pos=i